यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमुख¦ न॰ एकं मुखं प्रधानं यत्र।

१ एकप्रधाने द्यूतादौ
“द्यूतमेकमुखं कार्य्य तस्करज्ञानकारणात्” या॰। एकं मुखं द्वारं यत्र।

२ एकद्वारे मण्डपभेदे।
“मण्डपंकारवेत्तत्र प्राङमुखं वाप्युदङ्मुखम्” पुरा॰ अन्नाचलादौएकमुखमण्डपं विहितम् अन्यत्र तु चतुर्मुखमिति भेदः। [Page1478-a+ 38] एकं मुखमिवोन्नताकारविशेषोऽस्य। एकवक्त्राकारोन्नतांश-चिह्नयुक्ते

३ रुद्राक्षफलभेदे। तत्फलस्य एकादिचर्दशमुखताशास्त्रे उक्ता। तन्मुखन्तु
“रुद्राक्षस्योन्नतं प्रोक्तं मुखंपुच्छन्तु निम्नगम्” तन्त्रसा॰ स्वच्छन्दमहेश्वरे उक्तम्। रुद्राक्षशब्दे विवृतिः। एकवक्त्रादयोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमुख¦ mfn. (-खः-खा-खी-खं)
1. Having one chief or head.
2. Onefaced. E. एक and मुख the mouth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमुख/ एक--मुख mfn. having one mouth Hcat.

एकमुख/ एक--मुख mfn. having the face turned towards the same direction AV. ix , 4 , 9

एकमुख/ एक--मुख mfn. having one chief or superintendent Ya1jn5. ii , 203

एकमुख/ एक--मुख mfn. belonging to the same category Sa1y. on TBr.

"https://sa.wiktionary.org/w/index.php?title=एकमुख&oldid=493933" इत्यस्माद् प्रतिप्राप्तम्