यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरस¦ mfn. (-सः-सा-सं) Of one flavour. E. एक and रस flavour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरस/ एक--रस m. the only pleasure , only object of affection R. i

एकरस/ एक--रस mfn. having only one pleasure or object of affection , relishing or finding pleasure in only one thing or person R. iii Ragh. etc.

एकरस/ एक--रस mfn. having (always) the same object of affection , unchangeable Uttarar.

"https://sa.wiktionary.org/w/index.php?title=एकरस&oldid=493936" इत्यस्माद् प्रतिप्राप्तम्