यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरिक्थिन्¦ त्रि॰ एकस्य पितुः रिक्थमस्त्यस्य इनि। एकपित्र्यांशहरे।
“यद्येकरिथ्थिनौ स्यातामौरसक्षेत्रजौसुतौ” मनुः। एकं समानं ऋक्थमस्त्यस्य इनि।

२ अवि-भक्ते

३ संसृष्टे च। स्त्रियां ङीप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरिक्थिन्/ एक-- mfn. sharing the same heritage , co-heir Mn. ix , 162.

"https://sa.wiktionary.org/w/index.php?title=एकरिक्थिन्&oldid=250239" इत्यस्माद् प्रतिप्राप्तम्