यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवृन्द¦ पु॰
“वृत्तोन्नतोयः श्ययथुःसदाहः कण्ड्वन्वितोऽपाक्यमृदुर्गुरुश्च। नाम्नैकवृन्दः परिकल्पितोऽसौ” इति सु-[Page1483-a+ 38] श्रुतोक्ते

१ रोगभेदे स च कण्ठगतो मुखरोगभेदः।
“मुख-रोगाः पञ्चषष्टिः” इत्युपक्रम्य तेषां मध्ये सप्तदश कण्ठमूलेइत्युक्त्वा
“अथ कण्ठगतास्तु रोहिण्यः पञ्च कण्ठशालूक-मधिजिह्वो बलयोबलास एकवृन्दोवृन्दः शतघ्नीगिलायुर्ग-लविद्रधिर्गलौघःस्वरघ्नो मांसतानोविदारी चेति” इति कण्ठगतान् विभज्य तेषां लक्षणाभिधाने एतल्लक्षणस्योक्तेस्तस्यमुखरोगत्वम्।
“एकवृन्दं तु विस्राव्य विधिं शोषणमाचरेत्” सुश्रु॰। कर्म्म॰। एकस्मिन् वृन्दे

२ एकराशौ न।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवृन्द/ एक--वृन्द m. a particular disease of the throat Sus3r.

"https://sa.wiktionary.org/w/index.php?title=एकवृन्द&oldid=493951" इत्यस्माद् प्रतिप्राप्तम्