यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश, [न्] त्रि, (एकाधिका दश ।) संख्या- विशेषः । ११ एगार इति भाषा । तद्वाचकौ । रुद्रः १ दुर्य्योधनसेनापतिः २ । इति कविकल्प- द्रुमः ॥ (यथा मनुः २ । ३६ । “गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः” ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश¦ mfn. (-शः-शी-शं) Eleven, eleventh. f. (-शी) The eleventh day of the half month: it is especially sacred to VISHNU and fasting on it is most efficacious. E. एकादशन् eleven, affix ड।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश [ēkādaśa], a. (-शी f.)

Eleventh. आत्मैकादशः Bṛi. Up. 3.9.4.

Consisting of eleven.

Lasting for eleven months.

शी The eleventh day of every fortnight of a lunar month, sacred to Viṣṇu; (when fasting is enjoined and is considered to be productive of great religious merit).

Presentations of offerings to deceased ancestors or Pitṛis on the eleventh day after decease. -शम् The number eleven.

Comp. अहः a collection of 11 days.

a sacrifice lasting for eleven days. -उत्तमः N. of Śiva (the chief of the 11 Rudras). -द्वारम् the eleven holes of the body; पुरमेकादशद्वारम् Kaṭh. Up.5.1; see ख. -रुद्राः (pl.) the eleven Rudras; see रुद्र.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश mf( ई)n. the eleventh RV. x , 85 , 45 S3Br. Mn. etc.

एकादश mf( ई)n. ( [व्ृषभै-कादशा गावस्, " cows that have a bull as the eleventh " i.e. ten cows and one bull Gaut. Mn. etc. )

एकादश mf( ई)n. together with eleven , plus eleven Vop.

एकादश mf( ई)n. consisting of eleven , lasting eleven( e.g. months) RV. AV. v , 16 , 11 MBh. etc.

एकादश n. the number eleven S3Br. 2.

एकादश (in comp. for एकादशन्below)

"https://sa.wiktionary.org/w/index.php?title=एकादश&oldid=493974" इत्यस्माद् प्रतिप्राप्तम्