यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायनः, त्रि, (एकं अयनं विषयो यस्य ।) एकाग्रः । एकविषयासक्तचित्तः । इत्यमरः । (यथा छान्दोग्यो- पनिषदि । ७ । ४ । २ । तानि हतानि संकल्पैका- यनानि सङ्कल्पात्मकानि संकल्पे प्रतिष्ठितानि” । एकमयनं गतिर्यत्र । एकामात्रगमनयोग्यः । यदुक्तं महाभारते ३ । १४६ । ६६ । “अनेनैव पथा मा वै गच्छेदिति विचार्य्य सः । आस्त एकायने मार्गे कदलीषण्डमण्डिते” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन वि।

एकाग्रः

समानार्थक:एकतान,अनन्यवृत्ति,एकाग्र,एकायन,एकसर्ग,एकाग्र्य,एकायनगत

3।1।79।2।4

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन¦ त्रि॰ एकमयनं विषयोऽवलम्बनं वा यस्य।

१ विषया-न्तरव्यावृत्तचित्ते एकाग्रमनस्के

२ एकाबलम्बने च।
“तानि वा एतानि संकल्पैकायनानि संकल्पप्रतिष्ठितानि” छा॰ उ॰। एकमयनमबलम्बनीयं यस्य।

३ एकाबलम्बनीयेत्रि॰।
“एवमेकायनं धर्ममाहुर्वेदविदोजनाः” भा॰ शा॰

७८

७२ श्लो॰। एकस्यायनं गतिर्यत्र।

४ एकमात्र-गमनयोग्ये त्रि॰
“भ्रातरं भोमसेनन्तु विज्ञाय हनुमान्कपिः। दिवङ्गमं रुरोधाथ मार्गं भीमस्य कारणात्। अनेन हि पथा मा वै गच्छेदिति विचार्य्य सः। आस्तएकायने मार्गे कदलीखण्डमण्डिते। भ्रातुर्भीमस्य रक्षा-र्थम्” भा॰ व॰

१४

६ अ॰। कर्म्म॰।

५ एकस्थाने न॰।
“यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन्” भा॰अनु॰

५३

२ श्लो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन¦ mfn. (-नः-ना-नं) Closely attentive, intent. E. एक, अयन going.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन/ एका n. a narrow way or path accessible for only one person MBh. R.

एकायन/ एका n. the only way or manner of conduct , worldly wisdom ChUp. vii , 1 , 2

एकायन/ एका n. meeting-place , centre of union S3Br.

एकायन/ एका n. absorption in one , absolute devotedness to one , unity MBh. ChUp.

एकायन/ एका mfn. passable for only one (as a foot-path) MBh.

एकायन/ एका mfn. fixing one's thoughts on one object , closely attentive , absorbed in L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--आर्षेयप्रवर (भार्गवस्). M. १९५. ४३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekāyana denotes some object of study in the Chāndogya Upaniṣad.[१] The St. Petersburg Dictionary renders it ‘doctrine (ayana) of unity’ (eka), ‘monotheism,’ while Max Müller prefers ‘ethics,’ and Monier-Williams in his Dicitionary ‘worldly wisdom.’[२]

  1. vii. 1, 2. 4;
    2, 1;
    7, 1.
  2. Max Müller and Monier-Williams thus follow Śaṅkara's interpretation as nīti-śāstra, ‘moral teaching.’ Cf. Weber, Indische Studien, 1, 267, 484;
    Little, Grammatical Index, 43.
"https://sa.wiktionary.org/w/index.php?title=एकायन&oldid=493985" इत्यस्माद् प्रतिप्राप्तम्