यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाहः, पुं, (एकमहः । “उत्तमैकाभ्याञ्च” । ५ । ४ । ९० इत्यनेन सिद्धम् ।) एकदिनम् । इति व्याक- रणम् ॥ (यथा, मनुः ५ । ५९ । “अर्व्वाक् सञ्चयनादस्थ्नां त्र्यहमेकाहमेव च” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह¦ पु॰ एकमहः टच्समा॰ एकशब्दोत्तरत्वात् माह्ना-देशः।
“अह्नाहान्ताःपुंसि” पा॰ पुंस्त्वम्।
“एक-स्मिन् दिवसे
“एकाहेनैव निर्वपेत्” ऋष्य॰ स्मृतिः
“सब्रह्म-चारिण्येकाहः” मनुः।
“अश्वस्यैकाहगमः” पा॰। उपचारात्।

२ एकाहसाध्ये अग्निष्टोमादौ यागभेदेच।
“उक्तप्रकृतयोऽहीनैकाहाः” आश्व॰

९ ,

१ ,

१ ।
“उक्तो ज्योतिष्टोम एकाहाहीनसत्राणां प्रकृतिभूतःउक्तानि पञ्चविंशतिरहानि सात्रिकाणि एतेभ्य एवसात्रिकेभ्योऽहोभ्यो ऽहीनैकाहा व्याख्यायन्त इत्युक्तम्इदानीं तानेकाहाहीनान् वक्तुकामेनाचार्य्येण
“उक्तप्रकृतयोऽहीनैकाहा” इत्युक्तम्। तस्यायमर्घः उक्ता प्रकृति-र्येषां ते इमे उक्तप्रकृतयोऽहीनैकाहाः। प्रकृतिः प्रकारोन रूपान्तरमित्यनर्थान्तरं ज्योतिष्टोमोहि सर्वेषामेकाहाहीनसत्राणां प्रकृतिरिति सिद्धम्” नारा॰।
“अनतिदेशेत्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेका-हानास्”

९ ,

१ ,

३ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह¦ n. (-हं) The period of one day. E. एक and अहन् a day.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह/ एका m. the period or duration of one day Pa1n2. 5-4 , 90 Mn.

एकाह/ एका m. a ceremony or religious festival lasting one day

एकाह/ एका m. a सोमsacrifice in which सोमis prepared during one day only (as the अग्निष्टोमetc. ) S3Br. iv , vi , xii , xiii AitBr. vi A1s3vS3r. ii , 3 Ka1tyS3r. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह पु.
एक सवन दिन वाला सोमयाग, एकाह याग के विविध नामों के लिए द्रष्टव्य - मा.श्रौ.सू. 9.3.5 से 9.5.6 तक; का.श्रौ.सू. 8.2.37 (एकदिनसाध्यसुत्याकः सोमयाग एकाहः। तस्योपसत्त्रयं भवति, स.वृ.); श.ब्रा. 3.4.4.17। ० तन्त्र न. एक सवन दिन वाले सोम की साधारण एवं प्रतिदर्श प्रक्रिया (अर्थात् अगिन्ष्टोम) निदा.सू. 8.9ः8; 13; 9.4.19। ० न्याय पु. एक दिवसीय प्रकृति सोमयाग अर्थात् अगिन्ष्टोम के मामले में पालन किये जाने वाला नियम, निदा.सू. 7.8ः28। ० हीभवत् (एकाह + च्बि + भू +

"https://sa.wiktionary.org/w/index.php?title=एकाह&oldid=493992" इत्यस्माद् प्रतिप्राप्तम्