एधस्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एधः, [स्] क्ली, (एध् + असुन् ।) इन्धनम् । इत्य- मरः ॥ (यथा गीतायाम् । ४ । ३७ । “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्ज्जुनः” ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एधस्¦ न॰ इध्यतेऽग्निरनेन इन्ध--असि नि॰ नलोपगुणौ। काष्ठे
“यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्ज्जुन। ” गीता।
“अनलायागुरुचन्दनैधसे” रघुः।
“फलैधः कुसु-भस्तेयमधैर्य्यञ्च मलावहम्”
“यथैधस्तेजसा वह्निः” मनुः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एधस्¦ n. (-धः) Fuel: see एध। E. एध् to grow, Una4di affix असुन्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एधस् [ēdhas], n.
Fuel; यथैधांसि समिद्धो$ग्निर्भस्मसात् कुरुते$र्जुन Bg.4.37; अनलायागुरुचन्दनैधसे R.8.71; Ms.11.71; Y.2.166.
Prosperity (in comp.).
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एधस् n. happiness , prosperity S3a1n3khGr2. v , 1 , 8 MBh.
एधस् n. fuel AV. vii , 89 , 4 ; xii , 3 , 2 Mn. S3ak. etc.