यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका, स्त्री, तृणविशेषः । तत्पर्य्यायः । गुन्द्रमूला २ शिम्बी ३ गुन्द्रा ४ शरी ५ । यथा भागवते १ । ३ । १८ । “चतुर्द्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्ज्जितम् । ददार करजैर्वक्षस्येरकां कटकृद् यथा” ॥) अस्या गुणाः । हिमत्वम् । शुक्रवृद्धिकारित्वम् । चक्षुर्हितत्वम् । वातकोपनत्वम् । मूत्रकृच्छ्राश्मरी- दाहपित्तशोणितनाशित्वञ्च । इति राजनिर्घण्टः ॥ (यथा वैद्यके, “एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी । मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी” ॥ एषा यत्र व्यवह्रियते तद्यथा, -- “निर्व्वापणः स्याज्जलमेरका च” । इति चरके सूत्रस्थाने तृतीयेऽध्याये ॥ “एरका होग्गलः” । इति चरकस्य शिवदासीयटीका ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका¦ स्त्री इण--बा॰ र ततः संज्ञायां कन्। निर्ग्रन्थि-तृणभेदे (नलखाडा)
“एरका गुन्द्रमूला च शिम्बीगुन्द्रा शरीति च। एरका शिशिरा वृष्या चक्षुष्यावातकोपिनी। मूत्रकृच्छ्राश्मरीदाहपित्तशोणितना-शिनी” मावप्र॰।
“ददार करजैरूरावेरकां कटकृद्यथा” भाग॰

१ ,

३१

९ ,
“एरकाणां तदा मुष्टिं कोपाज्जग्राहकेशवः”। भा॰ मौस॰

३ अ॰
“एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्” भा॰ आ॰

२ अ॰।

२ कौरव्यवंशजेसर्पभेदे
“एरकः कुम्बलोवेणी वेणीस्कन्दः कुमारकः” भा॰ आ॰

५७ अ॰। नागनामकीर्त्तने

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका¦ f. (-का) A sort of grass of emollient and diluent properties.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका [ērakā], A kind of grass (said to have turned to clubs when plucked by Kṛṣhṇa and his family; cf. Mb. मौसलपर्वन्), ददार करजैर्वक्षस्येरकां कटकृद्यथा Bhāg.1.3. 18. -कम् A woollen carpet.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका f. a kind of grass of emollient and diluent properties MBh. VP. Bhpr. etc.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका स्त्री.
सरकण्डे का एक प्रकार, श्रौ.को. I.i.48०; I.ii.1०4n; (पिण्डपितृयज्ञ एवं पितृमेध में प्रयुक्त); बौ.श्रौ.सू. 3.1०- 11; 2०.21; 24.32; दर्भसंज्ञक घास से निर्मित विस्तर, बौ.श्रौ.सू. 17.39ः1; दर्भ की बनी फन्नी, काशिकर, परिशिष्ट। ०कोपबर्हण (एरकायाः उपबर्हणम्) न. सरकण्डे से निर्मित उपधान (तकिया) अथवा गद्दा, बौ.श्रौ.सू. 2.8.4; 3.1०.3।

"https://sa.wiktionary.org/w/index.php?title=एरका&oldid=477772" इत्यस्माद् प्रतिप्राप्तम्