यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय¦ त्रि॰ इष--एष--वा कर्म्मणि अनीयर्।

१ आशास्ये
“जायापती लौकिक मेषणीयम्” कुमा॰।

२ गम्ये च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय¦ mfn. (-यः-या-यं)
1. To be desired, desirable.
2. To be aimed at. E. इष् to wish, affix अनीयर्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय [ēṣaṇīya], pot. p.

To be desired or desirable; जायापतीलौकिकमेषणीयम् Ku.7.88; Ki.13.28.

To be aimed at or sought.

To be approached.

(At the end of comp.) Relating to medical examination.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय mfn. to be sought or aimed at , desirable Kum.

एषणीय mfn. ifc. belonging to the medical examination of Sus3r.

"https://sa.wiktionary.org/w/index.php?title=एषणीय&oldid=494048" इत्यस्माद् प्रतिप्राप्तम्