यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐ ऐकारः । स तु द्वादशस्वरवर्णः । अस्योच्चारण- स्थानं तालु कण्ठश्च । (“एदैतोः कण्ठतालु” इ- त्युक्तः । तथाच शिक्षायाम् । “ए ऐ तु कण्ठ- तालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ॥) स च ह्रस्वो न भवति । (द्विमात्रत्वात् दीर्घस्त्रिमात्र- त्वात् प्लुतश्च भवति । उदात्तानुदात्तस्वरितभेदै- स्त्रिविधोऽपि पुनः प्रत्येकमनुनासिकाननुनासिक- भेदाभ्यां षड्विध एव ॥) “ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् । कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा ॥ ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये । सदाशिवमयं वर्णं विन्दुत्रयसमन्वितम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम्) तस्य लेखनप्रकारो यथा, -- “एकाररूपमध्ये तु किञ्चिद्दक्षे तदोर्द्ध्वतः । चन्द्रेन्द्रभानवस्तासु मात्रा शक्तिः क्रमात् स्मृताः ॥ त्रिधा शक्तिमयी पूर्ब्बा दुर्गा वाणी सरस्वती” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ तन्नामानि यथा, -- “ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः । दक्षा दामोदरप्रज्ञोऽधरो विकृतमुख्यपि ॥ क्षमात्मको जगद्योनिः परः परनिबोधकृत् । ज्ञानामृता कपर्द्दिश्रीः पीठेशोऽग्निः समातृकः ॥ त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः । महेश्वरो द्वादशी च विमलश्च सरस्वती ॥ कामकोटो वामजानुरंशुमान् विजयो जटा” । इति तन्त्रशास्त्रम् ॥ दन्तान्तः । योनिः । इति वीजवर्णाभिधानम् ॥ (अनुबन्धविशेषः । यथाह कविकल्पद्रुमः । (“ऐर्यजादिः स्यादोर्निष्ठातन औरनिट्” । एतेन यजादिगणीयत्वात् “ऐ वसौ निवासे इत्यस्य लिटिप्रभृतिषु सम्प्रसारणे कृते उवास इत्यादयो भवेयुः” ॥ मातृकान्यासे अधरे न्यस्यतया तदाख्ययाप्यभिधानम् । मातृकान्यास- मन्त्रो यथा । “एं नम ओष्ठे ऐं नमोऽधरे” ॥ इति ॥)

ऐ, व्य, (एतीति । आ + इण् + विच् ।) आह्वानम् । स्मरणम् । आमन्त्रणम् । इति मेदिनी ॥

ऐः पुं, (एति प्राप्नोति सर्व्वम् । आङ् + इण् + विच् ।) महेश्वरः । इति एकाक्षरकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ अव्य॰ आ + इण--विच्।

१ आह्वाने

२ स्मरणे

३ आमन्त्रणे च

४ महेश्वरे पु॰ तस्य सर्वगत्वात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐ¦ The twelfth vowel of the Nagari alphabet, or more properly a diphthong; corresponding in sound to Ei in height.

ऐ¦ ind. An interjection of,
1. Remembering, (aye, ha)
2. Calling, summoning, (hola, ho, heigh.)

ऐ¦ m. (ऐः) A name of SIVA.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐ [ai], (निपातो$भिमुखीकरणे) An interjection to attract attention; ऐ वाचं देहि ...... Bk.6.18.

ऐः [aiḥ], m. N. of Śiva. -ind. An interjection of (1) calling (= Hallo, ho); (2) remembrance; (3) inviting. cf. also ऐः क्रूरो धरणीनाथः पूरो मारो$मरो$सुरः । कुलालो राधरः प्राज्ञो मन्दः पुत्रो$थवा नरः ॥ Enm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐ the twelfth vowel of the alphabet and having the sound ofeiinheight.

ऐ ind. an interjection MaitrS.

ऐ ind. a particle of addressing

ऐ ind. summoning

ऐ ind. remembering L.

ऐ m. N. of शिवL.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



aiṇḍila ........................................ p7
aindra .......................................... p234
aindrāstra .................................. p94
airāvaṇa ...................................... p7
airāvata ...................................... p642
airāvata ...................................... p8
airāvata (addition) ................ p943
airāvatasuta .............................. p86
aila .............................................. p642
ailavaṁśa .................................... p642
aiṣīka .......................................... p177
aiṣīka .......................................... p95

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



aiṇḍila ........................................ p7
aindra .......................................... p234
aindrāstra .................................. p94
airāvaṇa ...................................... p7
airāvata ...................................... p642
airāvata ...................................... p8
airāvata (addition) ................ p943
airāvatasuta .............................. p86
aila .............................................. p642
ailavaṁśa .................................... p642
aiṣīka .......................................... p177
aiṣīka .......................................... p95

"https://sa.wiktionary.org/w/index.php?title=ऐ&oldid=507772" इत्यस्माद् प्रतिप्राप्तम्