यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐः पुं, (एति प्राप्नोति सर्व्वम् । आङ् + इण् + विच् ।) महेश्वरः । इति एकाक्षरकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐः [aiḥ], m. N. of Śiva. -ind. An interjection of (1) calling (= Hallo, ho); (2) remembrance; (3) inviting. cf. also ऐः क्रूरो धरणीनाथः पूरो मारो$मरो$सुरः । कुलालो राधरः प्राज्ञो मन्दः पुत्रो$थवा नरः ॥ Enm.

"https://sa.wiktionary.org/w/index.php?title=ऐः&oldid=252179" इत्यस्माद् प्रतिप्राप्तम्