यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्य¦ न॰ एकं मतं येषां तेषां भावः ष्यञ्। तुल्यसम्मतौ
“स्वर्गामिणस्तस्य तमैकमत्यात्” रघुः।
“ऐकमत्यं हि नो-राजन्! सर्वेषामेव लक्षये” भा॰ व॰

७ अ॰।
“ऐकमत्यञ्चसर्वस्य जनस्याथ नृपं प्रति” भा॰ व॰

२९

८ अ॰।
“सु-हृदश्चैकमत्यात्” भा॰ उ॰

२२ अ॰।
“क्वैकमत्यं महा-धियाम्” नीतिः। ऐकमत्यमत्रास्ति अच्। ऐकमत्ययुक्तेत्रि॰।
“गर्हेतान्योन्यमतयो मस्त्रिणो ब्रुवते सदा। नचैकमत्यः शेषोऽस्ति मन्त्रः सोऽधम उच्यते” रामा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्य¦ n. (-त्यं) Consent, concurrence, sameness of doctrine or opinion. E. एक one, मत minded, ष्यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्यम् [aikamatyam], Unanimity, agreement, sameness of opinion; ऐकमत्यादमात्यवर्गः साकेतनाथं विधिवच्चकार R.18.36; अत्र सर्वेषामैकमत्यम् H.1 all are unanimous on this point.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्य n. (fr. एक-मत) , unanimity , conformity or sameness of opinions MBh. Ragh. Ra1jat. etc.

ऐकमत्य mfn. having conformity of opinions , conforming , agreeing R. v.

"https://sa.wiktionary.org/w/index.php?title=ऐकमत्य&oldid=494064" इत्यस्माद् प्रतिप्राप्तम्