यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशफ¦ mfn. (-फः-फा-फं) Produced by or belonging to animals with single hoofs. E. एकशफ, and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशफ [aikaśapha], a. (-फी f.) Produced by or relating to animals with uncloven hoofs (as milk &c.); Ms.5.8; Y.1.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशफ mfn. (fr. एक-शफ) , coming from or relating to an animal with uncloven hoofs Gaut. xvii , 24 Mn. v , 8 Ya1jn5. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ऐकशफ&oldid=494066" इत्यस्माद् प्रतिप्राप्तम्