यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकश्रुत्य¦ न॰ एका श्रुतिर्यत्र तस्य भावः ष्यञ्।
“उदात्तानुदात्तस्वरितानां परः सन्निकर्ष ऐकश्रुत्यम्” आश्व॰ श्रौ॰

१ ,

२९ , सूत्रोक्ते स्वरभेदे। एकश्रुतिशब्दे विवृतिः ऐकस्वर्य्य-मप्यत्र न॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकश्रुत्यम् [aikaśrutyam] ऐकस्वर्यम् [aikasvaryam], ऐकस्वर्यम् The one accentless-monotonous tone, monotony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकश्रुत्य n. (fr. एक-श्रुतिSee. ) , sameness of tone or accent , monotony A1s3vS3r. Ka1s3.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकश्रुत्य न.
ऋचाओं अथवा स्वरयुक्त पाठ्य का उसी तारता में उच्चारण (उदात्तानुदात्तस्वरितानां परः सन्निकर्षः), आश्व.श्रौ.सू. 1.2.9; तु.का.श्रौ.सू. 1.8.19।

"https://sa.wiktionary.org/w/index.php?title=ऐकश्रुत्य&oldid=494067" इत्यस्माद् प्रतिप्राप्तम्