यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकात्म्य¦ न॰ एक आत्मा स्वरूपं यस्य तस्य भावः ष्यञ्।

१ ऐक्ये

२ एकस्वरूपत्वे।
“तथैकात्म्यानुभावानां विकल्पर-हितः स्वयम्” भाग॰

६ ,

८ ,

३१ ।
“एतेषां श्रेयआशासेउतैकात्म्यं महात्मनि”

७ ,

१३ ,

३९ ।
“एकात्म्यगमनात्सद्यः कलुषाद्विप्रमुच्यते” भा॰ अनु॰

३७

५ ।

३ अभेदे च[Page1544-a+ 38]
“ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्ज्जुनस्य च” भा॰ आ॰

१ अ॰। एकआत्मा तस्य भावः।

४ आत्मन एकत्वेऐकात्म्यवादः ऐकातत्म्यवादी

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकात्म्यम् [aikātmyam], 1 Unity, unity of soul; यथैकात्म्यानुभावानां विकल्परहितः स्वयम् Bhāg.6.8.32.

Identity, sameness.

Oneness with the Supreme Soul.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकात्म्य n. (fr. एका-त्मन्) , unity of the soul , unity of being , oneness , identity MBh. BhP.

ऐकात्म्य n. oneness with the Supreme Spirit L.

"https://sa.wiktionary.org/w/index.php?title=ऐकात्म्य&oldid=494071" इत्यस्माद् प्रतिप्राप्तम्