यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाधिकरण्य¦ न॰ एकाधिकरणस्य भावः ष्यञ्। एकाधि-करणवृत्तित्वे सामानाधिकरण्ये।
“अथवा हेतुमान्न-ष्ठविरहाप्रतियोगिना। साध्येन हेतोरैकाधिकरण्यंव्याप्तिरुच्यते” भाषा॰। तुल्यविभक्तिकपदयोः स्वोप-स्थाप्यार्थयोरभेदबोधकत्वं च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाधिकरण्यम् [aikādhikaraṇyam], 1 Oneness of relation.

Existence in the same subject; co-extension (in Logic); साध्येन हेतोरैकाधिकारण्यं व्याप्तिरुच्यते Bhāṣā. P.69.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाधिकरण्य n. (fr. एका-धिकरण) , the state of having but one object of relation Bha1sha1p.

"https://sa.wiktionary.org/w/index.php?title=ऐकाधिकरण्य&oldid=494072" इत्यस्माद् प्रतिप्राप्तम्