यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिक¦ त्रि॰ एकमन्यत् विपरीतं वृत्तमध्ययनेऽस्य।
“कर्म्माध्ययने वृत्तम्” पा॰ ठक्। यस्याध्ययने प्रवृत्तस्यपरीक्षाकाले विपरीतोच्चारणरूपं स्खलनमेकं जातम्तादृशे कुपाठके छात्रे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिक¦ m. (-कः) One who commits a single error in reading. E. एक and अन्य other, ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिकः [aikānyikḥ], A pupil who commits one error in reading or reciting (the Vedas). ऐकान्यिको$पि न बभूव यतो; त्र तेन प्रापाभिधा नमिह बालसरस्वतीति ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिक mfn. ( एकम् अन्यद् विपरी-तं वृत्तम् अध्ययने ऽस्य)one who commits a single error in reciting Pa1n2. 4-4 , 63.

"https://sa.wiktionary.org/w/index.php?title=ऐकान्यिक&oldid=252366" इत्यस्माद् प्रतिप्राप्तम्