यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकायन¦ पुं स्त्री एकस्य तन्नाम्नोमुनेर्गोत्रापत्यम् नडा॰ फक। एकस्यर्षेर्गोत्रापत्ये स्त्रियां टाप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकायन m. a descendant of एकg. नडा-दिPa1n2. 4-1 , 99.

"https://sa.wiktionary.org/w/index.php?title=ऐकायन&oldid=252372" इत्यस्माद् प्रतिप्राप्तम्