यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिकम्, त्रि, (एकाहे भवम् । एकाह + ठक् ।) एकाहनिष्पन्नम् । एकदिनान्तरभवम् । इति वैद्य- कम् ॥ (वैद्यकगोपालकृष्णकविभूषणकृतकषाय- संग्रहे दास्यादिपाचने यथा । “भूतोत्थं विषमं त्रिदोषजजनितञ्चैकाहिकं द्व्याहिकम् ॥ “काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः । पृश्निपर्णी त्वपामार्गस्तथा भृङ्गराजोऽष्टमः ॥ एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः । रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत्” ॥ इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) एकाहभवम् । यथा, -- “ऐकाहिकं द्वितीयस्थं तृतीयकचतुर्थकम्” । इत्यादि माहेश्वरकवचम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिक¦ त्रि॰ एकाहमधीष्टोभूतोभृतोभावी वा ठञ्।

१ ए-काहसाध्ये यागादौ स्त्रियां ङीप्। ततोऽन्त्यान्यैका-हिकानि” आश्व॰ श्रौ॰

८ ,

१६ ,

१६ ,
“ताभ्यां पूर्ब्बेऐकाहिके”

२ ,

१० ,

१० ,
“अन्त्यानामैकाहिकानामुत्तमान्”

२ एकाहव्यापके ज्वरादौ
“समुद्रस्योत्तरे तीरेद्विपदोनाम वानरः। ऐकाहिकज्वरं हन्ति तस्य नामानु-कोर्त्तनात्”। ऐकाहिकज्वरश्च एकाहानन्तरे एकदिनंव्यापकोज्वरः इति वैद्यके प्रसिद्धम्। एकाहभृते

३ दासे एकाहमधीष्टे सत्कृत्य व्यापारिते

४ अध्यापकेस्वसत्तया एकाह व्याप्तव्यकाले

५ एकाहभाविनि उतस-वाटौ च। एकाहसाध्ययागभेद एकाहः तस्य दक्षिराठञ् ङीप्।

६ एकाहसाध्ययागदक्षिणायां स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिक¦ mfn. (-कः-की-कं) Ephemeral, quotidian, of one day, of the same day. E. एक and अहन् a day, ठञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिक [aikāhika], a. (-की f.)

Ephemeral.

Of one or the same day, quotidian.

Lasting for one day (as a sacrifice, fever, festival &c.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिक mf( ई)n. (fr. एका-ह) , lasting one day , ephemeral , quotidian (as fever) AgP.

ऐकाहिक mf( ई)n. belonging to an एकाह(See. )sacrifice S3Br. AitBr. A1s3vS3r. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिक वि.
(स्त्री. ई) जिसमें एक सवन दिन वाले सोम याग (अर्थात् अगिन्ष्टोम) की विशेषता है, शां.श्रौ.सू. 11.1०.6; ला.श्रौ.सू. 6.9.16, 8.2.2०; शस्त्र, शां.श्रौ.सू. 14.84.4; शां.श्रौ.सू. 1०.7.14 एकदिवसीय सोमयाग में प्रयुक्त होने वाली ऋचायें (तुल.शां.श्रौ.सू. 7.3 एवं 8.2)।

"https://sa.wiktionary.org/w/index.php?title=ऐकाहिक&oldid=494076" इत्यस्माद् प्रतिप्राप्तम्