यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐडिविड¦ पु॰ सूर्य्यवंश्ये क्षत्रियभेदे
“नारीकवच इत्युक्तो निःक्षत्रेमूलकोऽभवत्। ततोदशरथः पुत्रस्तस्मादिडिविडस्ततः” भाग॰

९ ,

९ ,

३२ । सूर्य्यवंशवर्णने।

"https://sa.wiktionary.org/w/index.php?title=ऐडिविड&oldid=252473" इत्यस्माद् प्रतिप्राप्तम्