यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्यम्, क्ली, (इतिह उपदेशपारम्पर्य्यम् । तदेव । इतिह “अनन्तावसथेतिहभेषजाञ् ञ्यः” । ५ । ४ । २३ । इति स्वार्थे ञ्यः ।) पारम्पर्य्योपदेशः । तत्पर्य्यायः । इतिह । इत्यमरः ॥ (यथा रामायणे । ५ । ८७ । २३ । “ऐतिह्यमनुमानञ्च प्रत्यक्षमपि चागमम् । ये हि सम्यक् परीक्षन्ते कुतस्तेषामबुद्धिता” ॥ “ऐतिह्यं नाम आप्तोपदेशो वेदादिः” । इति विमानस्थाने । ८ अ । चरकेणोक्तम् ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्यम् [aitihyam], Traditional instruction, legendary account; ऐतिह्यमनुमानं च प्रत्यक्षमपि चागमम् Rām.; किलेत्यैतिह्यो (ऐतिह्य is regarded as one of the Pramāṇas or proofs by the Paurāṇika as and reckoned along with प्रत्यक्ष अनुमान &c.; see अनुभव). प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि Mb.12. 218.27; श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् । प्रमाणेप्वनवस्थाना- द्रिकल्पात्स विरज्यते ॥ Bhāg.11.19.17.2. Tradition -a figure of speech; Kuval.123.

"https://sa.wiktionary.org/w/index.php?title=ऐतिह्यम्&oldid=252557" इत्यस्माद् प्रतिप्राप्तम्