यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्दवम्, क्ली, (इन्दुर्देवता यस्य । इन्दु + अण् ।) मृग- शिरोनक्षत्रम् । इति ज्योतिषम् ॥ यथा । मात्स्ये । “अश्विनी रेवती मूलमुत्तरत्रयमैन्दवम् । स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते” ॥ ऐन्दवं मृगशिरः । इति मठप्रतिष्ठातत्त्वम् ॥ (इन्दोश्चन्द्रस्य इदम् । चन्द्रसम्बन्धिनि, त्रि । यथा, मनुः ११ । १२५ । “सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्दव¦ न॰ इन्दुर्देवताऽस्य।

१ मृगशिरोनक्षत्रे

२ इन्दुदेव-ताके हविरादौ त्रि॰। तस्येदम् अण्।

३ चान्द्रे मासे पु॰
“ऐन्दवस्तिथिभिस्तद्वत् संक्रान्त्या सौर उच्यते” सू॰ सि॰।

४ चन्द्रसम्बन्धिनि त्रि॰। इन्दुःइन्दुलोकप्राप्तिः प्रयोजनमस्यअण्।

५ चान्द्रायणे व्रतभेदे।
“सङ्करापात्रकृत्यासु मासंशोधनमैन्दवम्” मनुः।
“कर्त्तव्यमैन्दवद्वयम्” स्मृतिःतद्व्रतस्य यथा चन्द्रलोकप्राप्तिफलकत्वं तथा चा-न्द्रायणशब्दे वक्ष्यते।

६ सोमराज्याम् स्त्री ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्दव¦ mfn. (-वः-वी-वं) Lunar. n. (-वं) The asterism Mrigasiras. f. (-वी) A plant, (Serratula anthelmintica.) E. इन्दु the moon, अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्दव [aindava], a. (-वी f.) [इन्दु-अण्] Lunar; ऐन्दवः प्राक्प्रकाशः Māl.8.1; U.1.34. -वः A lunar month. -वी The plant सोमराजी.

वम् The asterism Mṛigaśiras.

The Vrata called चान्द्रायण q. v.; संकरापात्रकृत्यासु मासं शोध- नमैन्दवम् Ms.11.126.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्दव mf( ई)n. (fr. इन्दु) , relating to the moon , like the moon , lunar Prab. Katha1s.

ऐन्दव m. the planet Mercury VarBr2S.

ऐन्दव mn. the नक्षत्रमृगशिरस्VarBr2S.

ऐन्दव m. (with and without शोधन)the observance called चान्द्रायण(See. ) Mn. xi , 125 Para1s3.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AINDAVA : (See paragraph 13 under the word BRAHMĀ).


_______________________________
*1st word in right half of page 18 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऐन्दव&oldid=494094" इत्यस्माद् प्रतिप्राप्तम्