यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रजालिकः, पुं, (इन्द्रजालेन दीव्यतीति । इन्द्रजाल + ठक् ।) इन्द्रजालकारकः । तत्पर्य्यायः । प्रती- हारकः २ मायाकारकः ३ कौसुतिकः ४ मायावी ५ व्यंसकः ६ मायी ७ मायिकः ८ । इति जटा- धरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रजालिक¦ त्रि॰ इन्द्रजालेन चरति ठक्। मायाविनि(वाजिकर) जटाधरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रजालिक¦ mfn. (-कः-की-कं) Deceptive, illusory. m. (-कः) A juggler. E. इन्द्रजाल Deception, and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रजालिक [aindrajālika], a. (-की f.) [इन्द्रजालेन चरति ठक्]

Deceptive, magical; illusive.

Familiar with magic. -कः A juggler; छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः Śi.15.25.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रजालिक mf( ई)n. familiar with or relating to magic , magical Prab.

ऐन्द्रजालिक m. a juggler , magician Katha1s. Ratna1v.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रजालिक&oldid=494098" इत्यस्माद् प्रतिप्राप्तम्