यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रद्युम्न¦ न॰ इन्द्रद्युम्नमधिकृत्य कृतमाख्यानमण्। इन्द्र-द्युम्ननृपाधिकारेण कृते आख्याने
“व्रोहिद्रोणिकमाख्यानमैन्द्रद्युम्नं तथैव च” भा॰ आ॰

१ अ॰। इदञ्चाख्यानं ब्री-हिद्रोणिकाख्यानात् परं मुद्रितभारते न दृश्यते क्वचित्पुस्तकान्तरेऽस्ति।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रद्युम्न mfn. relating to or treating of इन्द्रद्युम्नMBh. i.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रद्युम्न&oldid=252612" इत्यस्माद् प्रतिप्राप्तम्