यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिकः, त्रि, केशघ्नरोगविशिष्टः । टेको इति भाषा । तत्पर्य्यायः । खल्लीटः २ खलतिः ३ । इति भूरिप्रयोगः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिक¦ mfn. (-कः-की-कं) Afflicted with falling of the hair or morbid baldness. E. इन्द्रलुप्त falling of the hair, and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिक [aindraluptika], a. (-की f.) Affected with morbid baldness of the head.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रलुप्तिक mfn. (fr. इन्द्र-लुप्त) , afflicted with morbid baldness of the head L.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रलुप्तिक&oldid=494099" इत्यस्माद् प्रतिप्राप्तम्