यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रहव¦ त्रि॰ ऐन्द्रहव्यस्य छात्रः कण्वा॰ अण् यञो लुक्। ऐन्द्रहव्यछात्रे। इन्द्रहूशब्दे इन्द्रहव्यसाधनं दृश्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रहव mfn. belonging to ऐन्द्रहव्यPa1n2. 4-2 , 121.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रहव&oldid=252648" इत्यस्माद् प्रतिप्राप्तम्