यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावणः, पुं, (इरया जलेन वणति शब्दायते इति । इरा + वण + पचाद्यच् । तत इरावणएव स्वार्थे प्रज्ञाद्यण् ५ । ४ । ३८ । यद्वा इरा सुरा वनमु- दकं यस्मिन् । पूर्ब्बपदादिति ८ । ४ । ३ । णत्वम् । तत्र भवः । इरावण + अण् ।) ऐरावतहस्ती इत्य- मरः ॥ यथा, महाभारते १ । १८ । ४१ । “श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततःपरम् । ऐरावणो महानागोऽभवद्वज्रभृता धृतः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावण पुं।

इन्द्रहस्तिः

समानार्थक:ऐरावत,अभ्रमातङ्ग,ऐरावण,अभ्रमुवल्लभ

1।1।46।2।3

स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः। ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावण¦ पु॰ इरा सुरा वनमुदकं यत्र तत्र भवः अण्। [Page1548-b+ 38] पूर्व्वपदादिति णत्वम्।

१ इन्द्रगजे ऐरावते। इरयाउदकेन वणते शब्दाथते वण--अच् इरावणः समुद्रस्तत्रभवः अणित्येव न्याय्यम्।
“श्वेतैर्दन्तेश्चतुर्भिस्तु महा-कायस्ततः परम्। ऐरावणो महानागोऽभवत् वज्र-भृता धृतः” भा॰ आ॰

१८ अ॰। तस्य क्षीरसमुद्रोद्भवत्वेनसुरासमुद्रोद्भवत्वाभावात्। सुरेवापेयत्वात् वनमुदकमस्य तत्रमवः अण् णत्वमित्यपि साषु। प्रागुक्ता क्षीरस्वाम्युक्ता-व्युत्पत्तिस्तु काल्पनिकी सुरासमुद्रेतस्याजातत्वात्।

२ सर्प-भेदे
“वासुकिस्तक्षकश्चैव नानश्चैरावणस्तथा” भा॰ स॰

९ अ॰। वरुणलोकवर्णने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावण¦ m. (-णः) INDRA'S elephant. E. इरावत् the ocean, अण् affix of descent; ocean-born: न is changed irregularly to ण।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावणः [airāvaṇḥ], (see ऐरावत below); Indra's elephant (produced at the churning of the ocean), मागधो$थ महापालो गजमैरावणोपमम् Mb.6.62.46. See ऐरावत.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावण m. (fr. इरा-वन्) , N. of इन्द्र's elephant MBh. Hariv. Lalit.

ऐरावण m. N. of a नागMBh. ii (See. the next.)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of इरावती--the vehicle of Indra, also इरावत. Br. III. 7. २९२ & ३२६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Airāvaṇa : m.: A lordly mythical elephant.


A. Vehicle of Indra (indravāhya) 9. 19. 11, 5.


B. Used as standard of comparison-for Śālva's elephant 9. 19. 11, (6, 1-2); for the elephant dispatched by the king of the Magadha against Abhimanyu's chariot 6. 58. 42; for elephants from the northern mountain born in the family of Añjana 7. 87. 24, 34.


C. Many elephants born in the family of Airāvaṇa killed by Sātyaki in the great war 7. 97. 25, 20.

[See Airāvata^2.]


_______________________________
*4th word in right half of page p7_mci (+offset) in original book.

previous page p6_mci .......... next page p8_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Airāvaṇa : m.: A lordly mythical elephant.


A. Vehicle of Indra (indravāhya) 9. 19. 11, 5.


B. Used as standard of comparison-for Śālva's elephant 9. 19. 11, (6, 1-2); for the elephant dispatched by the king of the Magadha against Abhimanyu's chariot 6. 58. 42; for elephants from the northern mountain born in the family of Añjana 7. 87. 24, 34.


C. Many elephants born in the family of Airāvaṇa killed by Sātyaki in the great war 7. 97. 25, 20.

[See Airāvata^2.]


_______________________________
*4th word in right half of page p7_mci (+offset) in original book.

previous page p6_mci .......... next page p8_mci

"https://sa.wiktionary.org/w/index.php?title=ऐरावण&oldid=494108" इत्यस्माद् प्रतिप्राप्तम्