यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती, स्त्री, (इरा जलानि विद्यन्तेऽस्य इरावान् मेघस्तस्य इयं । इरावत् + “तस्येदम्” । ४ । ३ । १२० । इति अण् + ङीप् ।) विद्युत् । विद्युद्विशेषः इति मेदिनी ॥ ऐरावतभार्य्या । इत्यरारटीकायां स्वामी ॥ वटपत्रीवृक्षः । इति राजनिर्घण्टः ॥ पञ्चालदेशीयनदीविशेषः । अधुना रावी इति ख्याता ॥ (उत्तरमार्गे नक्षत्रविशेषाणां संज्ञाभेदः यथा । “पुष्याश्लेषा तथादित्या वीथी चैरावती स्मृता” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।1।4

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती¦ स्त्री इराः सन्त्यस्य भूम्ना मतुप् मस्व वः इरावान्मेघः तत्र भवा अण्।

१ विद्युति।

२ ऐरावतयोषाया चमेदि॰

३ वटपत्रीवृक्षे राजनि॰।

४ पाञ्चालदेशस्थे नदीभेदे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती f. the female of इन्द्र's elephant

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--R. A beautiful stream originating from the Himalayas, likened to a lady; served daily by Indra; फलकम्:F1: M. ११४. २१; ११५. १८-19; ११६. 1-२५.फलकम्:/F the region surrounding its source described. फलकम्:F2: M. ११८. 2-७०.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=ऐरावती&oldid=494110" इत्यस्माद् प्रतिप्राप्तम्