यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरेयम्, क्ली, (इरा + ढक् ।) मद्यम् । इरा एव ऐरेयं स्वार्थे ष्णेयप्रत्यये वृद्धिः ॥ (यत्रास्य व्यवहार- स्तद्यथा, -- “ऋतेऽप्यूर्द्धमधश्चैवमैरेयाम्लसुरासतैः” । इति वैद्यकचक्रपाणिसंग्रहे विद्रध्यधिकारे ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरेयम् [airēyam], [इरायाम् अन्ने भवं ढक्] Spirituous liquor (prepared from food).

"https://sa.wiktionary.org/w/index.php?title=ऐरेयम्&oldid=252811" इत्यस्माद् प्रतिप्राप्तम्