यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलविलः, पुं, (इलविलाया अपत्यं पुमान् । इल- विल + अण् ।) इलविलापुत्त्रः । स तु कुवेरः । इत्यमरः ॥ तस्य रूपान्तराणि । ऐडविडः । ऐड- विलः । एलबिलः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलविल पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।2।3

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलविल¦ न॰ राजभेदे।
“भरतश्चापि दौष्मन्तिर्लेभे भूमिशयादसिम्। तस्माल्लेभे च घर्म्मज्ञो राजन्नैलविलस्तथा। ततश्चैलविलाल्लेभे” भा॰ शा॰

१६

१ अ॰। असिविद्यावंश-वर्ण्णने।

२ कुवेरे च।
“बरासनगतं तत्र यथैवैलविलंतथा” हरिवं॰

१७

७ अ॰। ऐडविडशब्दे व्युत्पत्तिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलविल¦ m. (-लः) A title of KUVERA. E. इलविला the wife of PULASTYA, and the paternal grand-mother of the deity, affix अण्; also ऐड- विल, ऐडविड, एलविल, &c. ल and ड being interchanged.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलविल [ailavila], N. of Kubera अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः Śi.13.18. See एलविल.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलविल m. or ऐलविड(See. ऐडविड)a descendant of इलविल, N. of दिलीपMBh. vii , 2263

ऐलविल m. a descendant of इलविला, N. of कुवेरMBh. Hariv. Ba1lar.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--another name for Kubera. Br. III. 7. ३३१; वा. ६९. २१६.

"https://sa.wiktionary.org/w/index.php?title=ऐलविल&oldid=494116" इत्यस्माद् प्रतिप्राप्तम्