यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशानी, स्त्री, (ईशानस्य महादेवस्य इयम् । ईशान + “तस्येदम्” । ४ । ३ । १२० । इति अण् + ङीप् ।) ईशानकोणः । इति जटाधरः ॥ (‘ऐ- शानीक्रमतो रेखा” इति स्मृतिः । “ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने” । इति तिथितत्त्वम् ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशानी¦ f. (-नी) The north-east quarter. E. ईशान SIVA, as regent of the north-east, अण् and ङीष् affs.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशानी f. ( scil. दिश्) शिव's quarter , north-east VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=ऐशानी&oldid=494119" इत्यस्माद् प्रतिप्राप्तम्