यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्य नपुं।

अणुताद्यष्टविधप्रभावः

समानार्थक:विभूति,भूति,ऐश्वर्य

1।1।36।1।3

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

पदार्थ-विभागः : , द्रव्यम्, तेजः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्यम् [aiśvaryam], [ईश्वर-ष्यञ्]

Supremacy, sovereignty; एकैश्वर्यस्थितो$पि M.1.1; निशाचर˚.

Might, power, sway.

Dominion.

Affluence, wealth, greatness; ˚मत्तेषु Ś.5.18.

Super-human power.

The divine faculties of omnipotence, omnipresence &c. cf. अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥

Pervasion, comprehensiveness; एष सप्तविधः प्रोक्तो गुण आकाशसम्भवः । ऐश्वर्येण तु सर्वत्र स्थितो$पि पटहादिषु Mb.12.184.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्य n. the state of being a mighty lord , sovereignty , supremacy , power , sway S3Br. xiii MBh. Mn. etc.

ऐश्वर्य n. dominion Katha1s.

ऐश्वर्य n. superhuman power (either perpetual or transient , consisting , according to some , of the following eight: अणिमन्, लघिमन्, महिमन्, प्राप्ति, प्राकाम्य, वशित्व, ईशित्व, and कामा-वसायित्व, qq.v. ; or , according to others , of such powers as vision , audition , cogitation , discrimination , and omniscience ; and of active powers such as swiftness of thought , power of assuming forms at will , and faculty of expatiation Sarvad. etc. )

"https://sa.wiktionary.org/w/index.php?title=ऐश्वर्य&oldid=494123" इत्यस्माद् प्रतिप्राप्तम्