यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टकम् [aiṣṭakam], Ved. Sacrificial bricks collectively. a. built of bricks; Kau. A.2.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टक mfn. (fr. इष्टका) , made of bricks (as a house) Hcat.

ऐष्टक n. the sacrificial bricks collectively S3Br.

ऐष्टक n. putting up the bricks S3ulbas.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टक वि.
(इष्टकायाः विकार) ईंटों से निर्मित, मा.श्रौ.सू. 6.2.6.26 (अगिन्वेदि)। ऐ

"https://sa.wiktionary.org/w/index.php?title=ऐष्टक&oldid=494125" इत्यस्माद् प्रतिप्राप्तम्