यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकः, [स्] क्ली, (उच्यते समवैति अस्मिन् । उच + असुन् । गुणः । न्यङ्क्वादित्वात् कुत्वम् ॥) आश्रयः । गृहम् । इत्यमरः ॥ (“जलौका अथ भल्लके” । इति अमरकोषः । तथा विष्णुपुराणम् १ । ६ । ३७ । “सप्तर्षीणान्तु यत स्थानं स्मृतं तद्वै वनौकसाम्” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकः [ōkḥ], 1 A house.

A refuge, shelter.

A bird.

A Śūdra. -Comp. -ज a. Born in the house; bred at home (as cows); Hch.

"https://sa.wiktionary.org/w/index.php?title=ओकः&oldid=253011" इत्यस्माद् प्रतिप्राप्तम्