सम्स्कृतम् सम्पाद्यताम्

नाम: सम्पाद्यताम्

सकारान्त: ओकस् शब्द: निवासस्थानम् इत्यर्थ: दिवौकस्, वनौकस् इत्यादयानि उदाहरणानि

पर्याय रूपाणि सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकम्, क्ली, (उचेरिगुपधलक्षणे के गुणः कुत्वञ्च “ओक उचः के” । ७ । ३ । ६ । ४ । इति निपा- त्यते ।) गृहम् । आश्रयः । इत्यमरटीकायां भर- तादयः ॥ (पुं । पक्षी । वृषलः ॥)

"https://sa.wiktionary.org/w/index.php?title=ओकम्&oldid=506631" इत्यस्माद् प्रतिप्राप्तम्