यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकोनिधन/ ओको-निधन n. N. of a सामन्.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकोनिधन न.
एक साम का नाम, ला.श्रौ.सू. 7.1.1-कैतइन्य, जै.ब्रा. I.214 (अतिरात्र)। ओदन (पु.) न. चावल यजमान के सम्बन्धियों के लिए पकाया गया एवं परोसा गया, और ऋत्विजों द्वारा भी उपभुक्त, भा.श्रौ.सू. 8.13.1, 13-14 (साकमेध); आग्रयण में भी, 6.18.13। ओदनीयन्ति (ओदन + क्यच् + ल. प्र.पु.ब.व) (एक पुरोडाश की न्यून मात्रा के आलोक में) उबाला चावल (भात) तैयार करना ‘एकपुरोडाशेषु व्रत्यासम्भवादैन्द्रं पञ्चशरावमोदनं निर्वपेत्पुरोडाशं वा यद्योदनयन्ति यद्यपूपीयन्ति इति श्रुतेः’, का.श्रौ.सू. 12.2.12 (इन्द्र के लिए प्रदेय); पके चावल के (ओदन) के रूप में व्यवहृत।

"https://sa.wiktionary.org/w/index.php?title=ओकोनिधन&oldid=477795" इत्यस्माद् प्रतिप्राप्तम्