यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघः, पुं, (उच् समवाये + घञ् । पृषोदरादित्वात् साधुः ।) द्रुतनृत्यगीतवाद्यम् । समूहः । इत्यमरः ॥ जलवेगः । (यथा कुमारे ४ । ४४ । “रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी” ॥) परम्परा । उपदेशः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघ पुं।

द्रुतनृत्यगीतवाद्यम्

समानार्थक:ओघ

1।7।9।1।2

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्. तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

ओघ पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।2।2

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

ओघ पुं।

अम्भसां_रयः

समानार्थक:ओघ

3।3।27।1।2

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघ¦ पु॰ उच--घञ् पृषो॰ ध।

१ समूहे,

२ जलवेगे,

३ द्रुतनृत्यादौ

४ आध्यात्मिक तुष्टिभेदे च सा च तुष्टिः प्रब्रज्यायां चिर-कालसमाध्यनुष्ठानेन या तुष्टिः सा कालाख्या तुष्टिरोघ इत्य-च्यते” इति सां॰ प्र॰ भा॰ उक्ता। इयं तुष्टिः सां॰ कौ॰मेघत्वेन परिभाषिता यथा
“प्रव्रज्यापि ते न सद्यो नि-र्वाणदेति सा च कालपरिपाकमपेक्ष्य सिद्धिं ते विधास्यतिअलमुत्तप्ततया तेवेत्युपदेशे या तुष्टिः सा कालाख्या मेघउच्यते”। कचित् पुस्तके मेघ इत्यत्र ओघ इत्येव पाठः। तत्र जलवेगे
“ओघवाताहृतं वीजं यस्य क्षेत्रे प्ररीहति” मनुः।
“भङ्गीभक्त्या विरचितवपु स्तम्भितान्तर्जलौघः” मेघ॰।
“पुनरोघेन हि युज्यते नदी” कुमा॰। समूहे
“स्ववीर्य्यार्ज्जितमर्थौघमवाप्य कुरुसत्तमः” भा॰ व॰

२५

५ अ॰
“गजवाजिरथौघेन बलेन महताऽगमत्” आ॰

११

३ अ॰

३ परम्परायाम्

६ उपदेशे मेदि॰ परम्पराऽवि-च्छिन्ना सन्ततिः”
“तोव्रौघभक्तिमुद्वहन्” भाग॰

४ ,

१२ ,

११ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघ¦ m. (-घः)
1. A heap or quantity, flock or multitude.
2. A stream, a torrent, rapid flow of water, an inundation.
3. Quick time in music.
4. Tradition.
5. Advice, instruction. E. उच् to collect, घञ् affix, and च is changed to घ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघः [ōghḥ], [उच्-घञ् पृषो˚ घ]

A flood, stream, current; नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन Mb.3.135.37; पुनरोघेन हि युज्यते नदी Ku.4.44; so रुधिर˚, बाष्प˚ &c.

An inundation.

A heap, quantity, mass, multitude; सन्ति चौघबलाः केचित् Rām.5.43.23. दीपयन्नथ नभः किरणौघैः Ki.9.23. बाण˚, अघ˚, जन˚ &c.

The whole.

Continuity.

Quick time in music.

Tradition, traditional instruction.

A kind of dance.

One of the three वाद्यविधिs, the other two being तत्त्व and अनुगत (cf. तत्त्वं भवेदनुगतमोघश्चेति निरूपितम् । गीतानुगं त्रिप्रकारं वाद्यं तल्लक्ष्म कथ्यते ॥ त्रिविधं गीते कार्यं वादित्रं वैणमेव वाद्यजैः । तत्त्वं तथाप्यनुगतमोघो वा नैककरणं तु ॥) तत्त्वौघानुगताश्च वाद्यविधयः सम्यक् त्रयो दर्शिताः Nāg.1.14. -Comp. -निर्युक्तिः N. of some Buddhist and Jaina works

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघ m. ( ifc. f( आ). )

ओघ m. ( वह्)flood , stream , rapid flow of water MBh. Megh. S3ak. etc.

ओघ m. heap or quantity , flock , multitude , abundance MBh. BhP. Katha1s. etc.

ओघ m. quick time (in music) L.

ओघ m. uninterrupted tradition L.

ओघ m. instruction L. (See. औघ.)

"https://sa.wiktionary.org/w/index.php?title=ओघ&oldid=494141" इत्यस्माद् प्रतिप्राप्तम्