यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघः, पुं, (उच् समवाये + घञ् । पृषोदरादित्वात् साधुः ।) द्रुतनृत्यगीतवाद्यम् । समूहः । इत्यमरः ॥ जलवेगः । (यथा कुमारे ४ । ४४ । “रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी” ॥) परम्परा । उपदेशः । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघः [ōghḥ], [उच्-घञ् पृषो˚ घ]

A flood, stream, current; नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन Mb.3.135.37; पुनरोघेन हि युज्यते नदी Ku.4.44; so रुधिर˚, बाष्प˚ &c.

An inundation.

A heap, quantity, mass, multitude; सन्ति चौघबलाः केचित् Rām.5.43.23. दीपयन्नथ नभः किरणौघैः Ki.9.23. बाण˚, अघ˚, जन˚ &c.

The whole.

Continuity.

Quick time in music.

Tradition, traditional instruction.

A kind of dance.

One of the three वाद्यविधिs, the other two being तत्त्व and अनुगत (cf. तत्त्वं भवेदनुगतमोघश्चेति निरूपितम् । गीतानुगं त्रिप्रकारं वाद्यं तल्लक्ष्म कथ्यते ॥ त्रिविधं गीते कार्यं वादित्रं वैणमेव वाद्यजैः । तत्त्वं तथाप्यनुगतमोघो वा नैककरणं तु ॥) तत्त्वौघानुगताश्च वाद्यविधयः सम्यक् त्रयो दर्शिताः Nāg.1.14. -Comp. -निर्युक्तिः N. of some Buddhist and Jaina works

"https://sa.wiktionary.org/w/index.php?title=ओघः&oldid=253080" इत्यस्माद् प्रतिप्राप्तम्