यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघरथ¦ पु॰ ओघवतो नृपतेः पुत्रे।
“अथोघवान्नाम नृपोनृगस्यासीत् पितामहः। तस्थाथोघवतो कन्या पुत्रश्चौघ-रथोऽभवत्” भा॰ अनु॰

२ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओघरथ/ ओघ--रथ m. N. of a son of ओघवत्MBh. xiii.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


OGHARATHA : Son of the King named Oghavān. (M.B. Anuśāsana Parva, Chapter 2, Verse 38).


_______________________________
*7th word in left half of page 544 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ओघरथ&oldid=427048" इत्यस्माद् प्रतिप्राप्तम्