यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज् [ōj], 1, 1 U. (ओजति, ओजयति, ओजयितुम्, ओजित)

To be strong or able.

To increase, grow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज् cl.1.10. P. ओजति, ओजयति, to be strong or able; to increase , have vital power Dha1tup. xxxv , 84.

"https://sa.wiktionary.org/w/index.php?title=ओज्&oldid=253159" इत्यस्माद् प्रतिप्राप्तम्