यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज्मन्¦ त्रि॰ आ + वज--ङ्मनिप् बा॰ सम्प्र॰।

१ प्रेरके

२ वेगे पु॰
“अपामोज्मानं परि गोभिः” ऋ॰

६ ,

४७ ,

२७ ।
“ओज्मानं प्रेरकं वेगं वा” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज्मन् [ōjman], a. An instigator. -m.

Speed; velocity; अपामोज्मानं परि गोभिरावृतम् Rv.6.47.27.

Strength.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओज्मन् m. power , vigour , energy , speed velocity RV. vi , 47 , 27 AV. ; ([ cf. Lat. augmentu-m ; Lith. augmu.])

"https://sa.wiktionary.org/w/index.php?title=ओज्मन्&oldid=253162" इत्यस्माद् प्रतिप्राप्तम्