यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडिका, स्त्री, धान्यविशेषः । उडि धान इति भाषा । तत्पर्य्यायः । ओडी २ नीवारः ३ । इति रत्नमाला ॥ अस्या गुणाः । शोषणत्वम् । रूक्षत्वम् । कफवायुवर्द्धकत्वम् । पित्तनाशित्वञ्च । इति राज- वल्लभः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडिका¦ स्त्री उ--ड तस्य नेत्त्वम् गौरा॰ ङीष् स्वार्थे कह्रस्वः। (उडिधान) नीवारे स च
“नीवारः शीतलो-ग्राही पित्तघ्नः कफवातकृत्” भावप्र॰ उक्तगुणकः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडिका¦ f. (-का) Wild rice.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडिकाः [ōḍikāḥ] ओडी [ōḍī], ओडी Wild rice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडिका f. wild rice L. (See. ओदन.)

"https://sa.wiktionary.org/w/index.php?title=ओडिका&oldid=494149" इत्यस्माद् प्रतिप्राप्तम्