यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रपुष्पम्, क्ली, (ओड्रं पुष्पम् ।) जवा । इत्यमरः ॥ वृद्धास्तु “ओड्रपुष्पशब्देन तथा जवाशब्देन ओड्रवृक्षः ओड्रस्य पुष्पञ्चोच्यते” इत्याहुः । वृक्षे व्युत्पत्तिर्यथा । ओड्रं पुष्पमस्य इति । “ओड्रः स्यादोड्रपुष्पञ्च जवाथ हयमारकः” । इति रायमुकुटः ॥ “ओड्रपुष्पकुसुमप्रियेऽम्बिके” । इति हरानन्दः ॥ इत्यमरटीकायां भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रपुष्प नपुं।

जपा

समानार्थक:ओड्रपुष्प,जपापुष्प

2।4।76।1।1

ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत्. प्रतिहासशतप्रासचण्डातहयमारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रपुष्प¦ पु॰ ओड्रं पुष्पमस्य। जवावृक्षे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रपुष्प¦ n. (-ष्पं) The China rose, the plant or its flower. E. ओड्र China rose, and पुष्प a flower. [Page144-a+ 55]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रपुष्प/ ओड्र--पुष्प n. the flower of the China rose L.

"https://sa.wiktionary.org/w/index.php?title=ओड्रपुष्प&oldid=253190" इत्यस्माद् प्रतिप्राप्तम्