यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण, ऋ अपसारणे । दूरीकरणे ॥ इति कविकल्प- द्रुमः ॥ (भ्वादिं-परं-सकं-सेट् ।) अपसारणमप- नयनम् । मा भवान् ओणिनत् । ओणति धनम् चौरः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण¦ अपनयने अपसारणे ऋदित् भ्वादि॰ पर॰ सक॰ सेट्। ओणति औणीत्। ओणाम् बभूव आस चकार ओणनम्क्वनिप् अवावा स्त्रियाम् अवावरी। ओणयति ते माभवान् ओणिणत् त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण¦ r. 1st cl. (ऋ) ओणृ (ओणति) To remove, to take away or abstract.

"https://sa.wiktionary.org/w/index.php?title=ओण&oldid=253199" इत्यस्माद् प्रतिप्राप्तम्