यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओमन्¦ पु॰ अव--मनिन् ऊट् गुणः। अवने रक्षणे
“घ्रंसमो-मना वा यो गात्” ऋ॰

७ ,

६९ ,

४ ।
“ओमनाऽवनेनरक्षणेन” भा॰
“यो वामोमानं दधते प्रियः सन्”

७ ,-

६८ ,

५ ।
“ओमानं रक्षणम्” भा॰।
“विश्वेभिर्ग-न्त्वोमभिर्हुवानः” ऋ॰

५ ,

४३ ,

१३ ।
“ओमभिःरक्षणैः” भा॰। ओमाविद्यतेऽस्य मतुप् मस्य वः नि॰ननलोपः। ओमन्वत् ओमयुक्ते रक्षके
“ओमन्वन्तंचक्रथुः सप्त वध्रय” ऋ॰

१० ,

३९ ,

९ ।
“ओमन्वन्त रक्ष-णवन्तम्” भा॰ ओम्ना त्रायते त्रै क नलोपदीर्घौ। ओमात्रअवनेन त्राणकर्त्तरि त्रि॰।
“त ओमात्रां कृष्टयोविदुः”

५० ,

५ , ओमनि हितम् यत् टिलोपः। ओम्य रक्षणहितेत्रि॰
“वसूनां रात्रौ स्याम रुद्राणामोम्यायाम्” सांख्या॰[Page1563-a+ 38] श्रौ॰ सू॰

१ ,

६ ,

२ । ततोऽस्त्यर्थेमतुप् पूर्ब्बस्य दीर्घःओम्यावत् तद्युक्ते त्रि॰।
“तप्तघर्म्ममोम्यावन्तमत्रये” ऋ॰

१ ,

११

२ ,

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओमन् m. help , protection , favour , kindness RV.

ओमन् m. ( ओमन्, आ) a friend , helper , protector RV. v , 43. 13.

"https://sa.wiktionary.org/w/index.php?title=ओमन्&oldid=494164" इत्यस्माद् प्रतिप्राप्तम्