यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलः, पुं, स्वनामख्यातमूलविशेषः । शूरणः । इति त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा ॥ “शूरणः कन्द ओलश्च कन्दलोऽर्शोघ्न इत्यपि” । गुणा अस्य शूरणशब्दे ज्ञेयाः ॥)

"https://sa.wiktionary.org/w/index.php?title=ओलः&oldid=121480" इत्यस्माद् प्रतिप्राप्तम्