यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलज, इ, क्षेपणे । इति कविकल्पद्रुमः ॥ (भ्वादिं- परं-सकं-सेट् ।) अन्तस्थतृतीययुक्तः । इ ओलञ्ज्यते धूलिर्वायुना । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलज¦ उत्क्षेपे इदित् भ्वा॰ पर॰ सक॰ सेट्। ओलञ्जतिऔलञ्जीत्। ओलञ्जाम्--बभूव आस चकार।

"https://sa.wiktionary.org/w/index.php?title=ओलज&oldid=253374" इत्यस्माद् प्रतिप्राप्तम्