यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषणः, पुं, (उष + ल्युट् ।) कटुरसः । इति हेम- चन्द्रः ॥ झाल इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषण¦ पु॰ उष--ल्यु। कटुरसे (झाल) इति ख्याते

१ रसभेदे। गौ॰ ङीष्। ओषणी (पुडिया)

२ शाकभेदे स्त्री।
“ओषणी कफवातनुत्” राजबल्लभः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषण¦ m. (-णः) Pungency, pungent taste or flavour. f. (-णी) A potherb, commonly Purya. E. उष् to burn, and ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषणः [ōṣaṇḥ], Pungency, sharp flavour. -णी A pot-herb.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषण m. pungent taste , sharp flavour , pungency L.

"https://sa.wiktionary.org/w/index.php?title=ओषण&oldid=494170" इत्यस्माद् प्रतिप्राप्तम्