यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषणी, स्त्री, (ओषण + ङीष् ।) शाकविशेषः । पुड्याति इति भाषा । अस्या गुणः । कफवायु- नाशित्वम् । इति राजवल्लभः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषणी f. a kind of vegetable L.

"https://sa.wiktionary.org/w/index.php?title=ओषणी&oldid=494171" इत्यस्माद् प्रतिप्राप्तम्